Declension table of vraṇita

Deva

NeuterSingularDualPlural
Nominativevraṇitam vraṇite vraṇitāni
Vocativevraṇita vraṇite vraṇitāni
Accusativevraṇitam vraṇite vraṇitāni
Instrumentalvraṇitena vraṇitābhyām vraṇitaiḥ
Dativevraṇitāya vraṇitābhyām vraṇitebhyaḥ
Ablativevraṇitāt vraṇitābhyām vraṇitebhyaḥ
Genitivevraṇitasya vraṇitayoḥ vraṇitānām
Locativevraṇite vraṇitayoḥ vraṇiteṣu

Compound vraṇita -

Adverb -vraṇitam -vraṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria