Declension table of ?vreṇāna

Deva

MasculineSingularDualPlural
Nominativevreṇānaḥ vreṇānau vreṇānāḥ
Vocativevreṇāna vreṇānau vreṇānāḥ
Accusativevreṇānam vreṇānau vreṇānān
Instrumentalvreṇānena vreṇānābhyām vreṇānaiḥ vreṇānebhiḥ
Dativevreṇānāya vreṇānābhyām vreṇānebhyaḥ
Ablativevreṇānāt vreṇānābhyām vreṇānebhyaḥ
Genitivevreṇānasya vreṇānayoḥ vreṇānānām
Locativevreṇāne vreṇānayoḥ vreṇāneṣu

Compound vreṇāna -

Adverb -vreṇānam -vreṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria