Declension table of ?vraṇiṣyat

Deva

MasculineSingularDualPlural
Nominativevraṇiṣyan vraṇiṣyantau vraṇiṣyantaḥ
Vocativevraṇiṣyan vraṇiṣyantau vraṇiṣyantaḥ
Accusativevraṇiṣyantam vraṇiṣyantau vraṇiṣyataḥ
Instrumentalvraṇiṣyatā vraṇiṣyadbhyām vraṇiṣyadbhiḥ
Dativevraṇiṣyate vraṇiṣyadbhyām vraṇiṣyadbhyaḥ
Ablativevraṇiṣyataḥ vraṇiṣyadbhyām vraṇiṣyadbhyaḥ
Genitivevraṇiṣyataḥ vraṇiṣyatoḥ vraṇiṣyatām
Locativevraṇiṣyati vraṇiṣyatoḥ vraṇiṣyatsu

Compound vraṇiṣyat -

Adverb -vraṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria