Declension table of ?vraṇitavatī

Deva

FeminineSingularDualPlural
Nominativevraṇitavatī vraṇitavatyau vraṇitavatyaḥ
Vocativevraṇitavati vraṇitavatyau vraṇitavatyaḥ
Accusativevraṇitavatīm vraṇitavatyau vraṇitavatīḥ
Instrumentalvraṇitavatyā vraṇitavatībhyām vraṇitavatībhiḥ
Dativevraṇitavatyai vraṇitavatībhyām vraṇitavatībhyaḥ
Ablativevraṇitavatyāḥ vraṇitavatībhyām vraṇitavatībhyaḥ
Genitivevraṇitavatyāḥ vraṇitavatyoḥ vraṇitavatīnām
Locativevraṇitavatyām vraṇitavatyoḥ vraṇitavatīṣu

Compound vraṇitavati - vraṇitavatī -

Adverb -vraṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria