Declension table of ?vrāṇya

Deva

NeuterSingularDualPlural
Nominativevrāṇyam vrāṇye vrāṇyāni
Vocativevrāṇya vrāṇye vrāṇyāni
Accusativevrāṇyam vrāṇye vrāṇyāni
Instrumentalvrāṇyena vrāṇyābhyām vrāṇyaiḥ
Dativevrāṇyāya vrāṇyābhyām vrāṇyebhyaḥ
Ablativevrāṇyāt vrāṇyābhyām vrāṇyebhyaḥ
Genitivevrāṇyasya vrāṇyayoḥ vrāṇyānām
Locativevrāṇye vrāṇyayoḥ vrāṇyeṣu

Compound vrāṇya -

Adverb -vrāṇyam -vrāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria