Declension table of vraṇita

Deva

MasculineSingularDualPlural
Nominativevraṇitaḥ vraṇitau vraṇitāḥ
Vocativevraṇita vraṇitau vraṇitāḥ
Accusativevraṇitam vraṇitau vraṇitān
Instrumentalvraṇitena vraṇitābhyām vraṇitaiḥ vraṇitebhiḥ
Dativevraṇitāya vraṇitābhyām vraṇitebhyaḥ
Ablativevraṇitāt vraṇitābhyām vraṇitebhyaḥ
Genitivevraṇitasya vraṇitayoḥ vraṇitānām
Locativevraṇite vraṇitayoḥ vraṇiteṣu

Compound vraṇita -

Adverb -vraṇitam -vraṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria