Declension table of ?vraṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevraṇiṣyamāṇā vraṇiṣyamāṇe vraṇiṣyamāṇāḥ
Vocativevraṇiṣyamāṇe vraṇiṣyamāṇe vraṇiṣyamāṇāḥ
Accusativevraṇiṣyamāṇām vraṇiṣyamāṇe vraṇiṣyamāṇāḥ
Instrumentalvraṇiṣyamāṇayā vraṇiṣyamāṇābhyām vraṇiṣyamāṇābhiḥ
Dativevraṇiṣyamāṇāyai vraṇiṣyamāṇābhyām vraṇiṣyamāṇābhyaḥ
Ablativevraṇiṣyamāṇāyāḥ vraṇiṣyamāṇābhyām vraṇiṣyamāṇābhyaḥ
Genitivevraṇiṣyamāṇāyāḥ vraṇiṣyamāṇayoḥ vraṇiṣyamāṇānām
Locativevraṇiṣyamāṇāyām vraṇiṣyamāṇayoḥ vraṇiṣyamāṇāsu

Adverb -vraṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria