Declension table of ?vreṇivas

Deva

MasculineSingularDualPlural
Nominativevreṇivān vreṇivāṃsau vreṇivāṃsaḥ
Vocativevreṇivan vreṇivāṃsau vreṇivāṃsaḥ
Accusativevreṇivāṃsam vreṇivāṃsau vreṇuṣaḥ
Instrumentalvreṇuṣā vreṇivadbhyām vreṇivadbhiḥ
Dativevreṇuṣe vreṇivadbhyām vreṇivadbhyaḥ
Ablativevreṇuṣaḥ vreṇivadbhyām vreṇivadbhyaḥ
Genitivevreṇuṣaḥ vreṇuṣoḥ vreṇuṣām
Locativevreṇuṣi vreṇuṣoḥ vreṇivatsu

Compound vreṇivat -

Adverb -vreṇivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria