Declension table of ?vraṇanīya

Deva

MasculineSingularDualPlural
Nominativevraṇanīyaḥ vraṇanīyau vraṇanīyāḥ
Vocativevraṇanīya vraṇanīyau vraṇanīyāḥ
Accusativevraṇanīyam vraṇanīyau vraṇanīyān
Instrumentalvraṇanīyena vraṇanīyābhyām vraṇanīyaiḥ vraṇanīyebhiḥ
Dativevraṇanīyāya vraṇanīyābhyām vraṇanīyebhyaḥ
Ablativevraṇanīyāt vraṇanīyābhyām vraṇanīyebhyaḥ
Genitivevraṇanīyasya vraṇanīyayoḥ vraṇanīyānām
Locativevraṇanīye vraṇanīyayoḥ vraṇanīyeṣu

Compound vraṇanīya -

Adverb -vraṇanīyam -vraṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria