Declension table of ?vraṇiṣyantī

Deva

FeminineSingularDualPlural
Nominativevraṇiṣyantī vraṇiṣyantyau vraṇiṣyantyaḥ
Vocativevraṇiṣyanti vraṇiṣyantyau vraṇiṣyantyaḥ
Accusativevraṇiṣyantīm vraṇiṣyantyau vraṇiṣyantīḥ
Instrumentalvraṇiṣyantyā vraṇiṣyantībhyām vraṇiṣyantībhiḥ
Dativevraṇiṣyantyai vraṇiṣyantībhyām vraṇiṣyantībhyaḥ
Ablativevraṇiṣyantyāḥ vraṇiṣyantībhyām vraṇiṣyantībhyaḥ
Genitivevraṇiṣyantyāḥ vraṇiṣyantyoḥ vraṇiṣyantīnām
Locativevraṇiṣyantyām vraṇiṣyantyoḥ vraṇiṣyantīṣu

Compound vraṇiṣyanti - vraṇiṣyantī -

Adverb -vraṇiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria