Conjugation tables of
vikāś
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vikāśāmi
vikāśāvaḥ
vikāśāmaḥ
Second
vikāśasi
vikāśathaḥ
vikāśatha
Third
vikāśati
vikāśataḥ
vikāśanti
Middle
Singular
Dual
Plural
First
vikāśe
vikāśāvahe
vikāśāmahe
Second
vikāśase
vikāśethe
vikāśadhve
Third
vikāśate
vikāśete
vikāśante
Passive
Singular
Dual
Plural
First
vikāśye
vikāśyāvahe
vikāśyāmahe
Second
vikāśyase
vikāśyethe
vikāśyadhve
Third
vikāśyate
vikāśyete
vikāśyante
Imperfect
Active
Singular
Dual
Plural
First
avikāśam
avikāśāva
avikāśāma
Second
avikāśaḥ
avikāśatam
avikāśata
Third
avikāśat
avikāśatām
avikāśan
Middle
Singular
Dual
Plural
First
avikāśe
avikāśāvahi
avikāśāmahi
Second
avikāśathāḥ
avikāśethām
avikāśadhvam
Third
avikāśata
avikāśetām
avikāśanta
Passive
Singular
Dual
Plural
First
avikāśye
avikāśyāvahi
avikāśyāmahi
Second
avikāśyathāḥ
avikāśyethām
avikāśyadhvam
Third
avikāśyata
avikāśyetām
avikāśyanta
Optative
Active
Singular
Dual
Plural
First
vikāśeyam
vikāśeva
vikāśema
Second
vikāśeḥ
vikāśetam
vikāśeta
Third
vikāśet
vikāśetām
vikāśeyuḥ
Middle
Singular
Dual
Plural
First
vikāśeya
vikāśevahi
vikāśemahi
Second
vikāśethāḥ
vikāśeyāthām
vikāśedhvam
Third
vikāśeta
vikāśeyātām
vikāśeran
Passive
Singular
Dual
Plural
First
vikāśyeya
vikāśyevahi
vikāśyemahi
Second
vikāśyethāḥ
vikāśyeyāthām
vikāśyedhvam
Third
vikāśyeta
vikāśyeyātām
vikāśyeran
Imperative
Active
Singular
Dual
Plural
First
vikāśāni
vikāśāva
vikāśāma
Second
vikāśa
vikāśatam
vikāśata
Third
vikāśatu
vikāśatām
vikāśantu
Middle
Singular
Dual
Plural
First
vikāśai
vikāśāvahai
vikāśāmahai
Second
vikāśasva
vikāśethām
vikāśadhvam
Third
vikāśatām
vikāśetām
vikāśantām
Passive
Singular
Dual
Plural
First
vikāśyai
vikāśyāvahai
vikāśyāmahai
Second
vikāśyasva
vikāśyethām
vikāśyadhvam
Third
vikāśyatām
vikāśyetām
vikāśyantām
Future
Active
Singular
Dual
Plural
First
vikāśiṣyāmi
vikāśiṣyāvaḥ
vikāśiṣyāmaḥ
Second
vikāśiṣyasi
vikāśiṣyathaḥ
vikāśiṣyatha
Third
vikāśiṣyati
vikāśiṣyataḥ
vikāśiṣyanti
Middle
Singular
Dual
Plural
First
vikāśiṣye
vikāśiṣyāvahe
vikāśiṣyāmahe
Second
vikāśiṣyase
vikāśiṣyethe
vikāśiṣyadhve
Third
vikāśiṣyate
vikāśiṣyete
vikāśiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
vikāśitāsmi
vikāśitāsvaḥ
vikāśitāsmaḥ
Second
vikāśitāsi
vikāśitāsthaḥ
vikāśitāstha
Third
vikāśitā
vikāśitārau
vikāśitāraḥ
Perfect
Active
Singular
Dual
Plural
First
vivikāśa
vivikāśiva
vivikāśima
Second
vivikāśitha
vivikāśathuḥ
vivikāśa
Third
vivikāśa
vivikāśatuḥ
vivikāśuḥ
Middle
Singular
Dual
Plural
First
vivikāśe
vivikāśivahe
vivikāśimahe
Second
vivikāśiṣe
vivikāśāthe
vivikāśidhve
Third
vivikāśe
vivikāśāte
vivikāśire
Benedictive
Active
Singular
Dual
Plural
First
vikāśyāsam
vikāśyāsva
vikāśyāsma
Second
vikāśyāḥ
vikāśyāstam
vikāśyāsta
Third
vikāśyāt
vikāśyāstām
vikāśyāsuḥ
Participles
Past Passive Participle
vikāṣṭa
m.
n.
vikāṣṭā
f.
Past Active Participle
vikāṣṭavat
m.
n.
vikāṣṭavatī
f.
Present Active Participle
vikāśat
m.
n.
vikāśantī
f.
Present Middle Participle
vikāśamāna
m.
n.
vikāśamānā
f.
Present Passive Participle
vikāśyamāna
m.
n.
vikāśyamānā
f.
Future Active Participle
vikāśiṣyat
m.
n.
vikāśiṣyantī
f.
Future Middle Participle
vikāśiṣyamāṇa
m.
n.
vikāśiṣyamāṇā
f.
Future Passive Participle
vikāśitavya
m.
n.
vikāśitavyā
f.
Future Passive Participle
vikāśya
m.
n.
vikāśyā
f.
Future Passive Participle
vikāśanīya
m.
n.
vikāśanīyā
f.
Perfect Active Participle
vivikāśvas
m.
n.
vivikāśuṣī
f.
Perfect Middle Participle
vivikāśāna
m.
n.
vivikāśānā
f.
Indeclinable forms
Infinitive
vikāśitum
Absolutive
vikāṣṭvā
Absolutive
-vikāśya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023