Declension table of ?vivikāśāna

Deva

NeuterSingularDualPlural
Nominativevivikāśānam vivikāśāne vivikāśānāni
Vocativevivikāśāna vivikāśāne vivikāśānāni
Accusativevivikāśānam vivikāśāne vivikāśānāni
Instrumentalvivikāśānena vivikāśānābhyām vivikāśānaiḥ
Dativevivikāśānāya vivikāśānābhyām vivikāśānebhyaḥ
Ablativevivikāśānāt vivikāśānābhyām vivikāśānebhyaḥ
Genitivevivikāśānasya vivikāśānayoḥ vivikāśānānām
Locativevivikāśāne vivikāśānayoḥ vivikāśāneṣu

Compound vivikāśāna -

Adverb -vivikāśānam -vivikāśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria