Declension table of ?vikāṣṭavat

Deva

MasculineSingularDualPlural
Nominativevikāṣṭavān vikāṣṭavantau vikāṣṭavantaḥ
Vocativevikāṣṭavan vikāṣṭavantau vikāṣṭavantaḥ
Accusativevikāṣṭavantam vikāṣṭavantau vikāṣṭavataḥ
Instrumentalvikāṣṭavatā vikāṣṭavadbhyām vikāṣṭavadbhiḥ
Dativevikāṣṭavate vikāṣṭavadbhyām vikāṣṭavadbhyaḥ
Ablativevikāṣṭavataḥ vikāṣṭavadbhyām vikāṣṭavadbhyaḥ
Genitivevikāṣṭavataḥ vikāṣṭavatoḥ vikāṣṭavatām
Locativevikāṣṭavati vikāṣṭavatoḥ vikāṣṭavatsu

Compound vikāṣṭavat -

Adverb -vikāṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria