Declension table of ?vikāṣṭa

Deva

NeuterSingularDualPlural
Nominativevikāṣṭam vikāṣṭe vikāṣṭāni
Vocativevikāṣṭa vikāṣṭe vikāṣṭāni
Accusativevikāṣṭam vikāṣṭe vikāṣṭāni
Instrumentalvikāṣṭena vikāṣṭābhyām vikāṣṭaiḥ
Dativevikāṣṭāya vikāṣṭābhyām vikāṣṭebhyaḥ
Ablativevikāṣṭāt vikāṣṭābhyām vikāṣṭebhyaḥ
Genitivevikāṣṭasya vikāṣṭayoḥ vikāṣṭānām
Locativevikāṣṭe vikāṣṭayoḥ vikāṣṭeṣu

Compound vikāṣṭa -

Adverb -vikāṣṭam -vikāṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria