Declension table of ?vikāśyamāna

Deva

MasculineSingularDualPlural
Nominativevikāśyamānaḥ vikāśyamānau vikāśyamānāḥ
Vocativevikāśyamāna vikāśyamānau vikāśyamānāḥ
Accusativevikāśyamānam vikāśyamānau vikāśyamānān
Instrumentalvikāśyamānena vikāśyamānābhyām vikāśyamānaiḥ vikāśyamānebhiḥ
Dativevikāśyamānāya vikāśyamānābhyām vikāśyamānebhyaḥ
Ablativevikāśyamānāt vikāśyamānābhyām vikāśyamānebhyaḥ
Genitivevikāśyamānasya vikāśyamānayoḥ vikāśyamānānām
Locativevikāśyamāne vikāśyamānayoḥ vikāśyamāneṣu

Compound vikāśyamāna -

Adverb -vikāśyamānam -vikāśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria