Declension table of ?vikāśanīya

Deva

MasculineSingularDualPlural
Nominativevikāśanīyaḥ vikāśanīyau vikāśanīyāḥ
Vocativevikāśanīya vikāśanīyau vikāśanīyāḥ
Accusativevikāśanīyam vikāśanīyau vikāśanīyān
Instrumentalvikāśanīyena vikāśanīyābhyām vikāśanīyaiḥ vikāśanīyebhiḥ
Dativevikāśanīyāya vikāśanīyābhyām vikāśanīyebhyaḥ
Ablativevikāśanīyāt vikāśanīyābhyām vikāśanīyebhyaḥ
Genitivevikāśanīyasya vikāśanīyayoḥ vikāśanīyānām
Locativevikāśanīye vikāśanīyayoḥ vikāśanīyeṣu

Compound vikāśanīya -

Adverb -vikāśanīyam -vikāśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria