Declension table of ?vikāṣṭavat

Deva

NeuterSingularDualPlural
Nominativevikāṣṭavat vikāṣṭavantī vikāṣṭavatī vikāṣṭavanti
Vocativevikāṣṭavat vikāṣṭavantī vikāṣṭavatī vikāṣṭavanti
Accusativevikāṣṭavat vikāṣṭavantī vikāṣṭavatī vikāṣṭavanti
Instrumentalvikāṣṭavatā vikāṣṭavadbhyām vikāṣṭavadbhiḥ
Dativevikāṣṭavate vikāṣṭavadbhyām vikāṣṭavadbhyaḥ
Ablativevikāṣṭavataḥ vikāṣṭavadbhyām vikāṣṭavadbhyaḥ
Genitivevikāṣṭavataḥ vikāṣṭavatoḥ vikāṣṭavatām
Locativevikāṣṭavati vikāṣṭavatoḥ vikāṣṭavatsu

Adverb -vikāṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria