Declension table of ?vikāśiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevikāśiṣyamāṇam vikāśiṣyamāṇe vikāśiṣyamāṇāni
Vocativevikāśiṣyamāṇa vikāśiṣyamāṇe vikāśiṣyamāṇāni
Accusativevikāśiṣyamāṇam vikāśiṣyamāṇe vikāśiṣyamāṇāni
Instrumentalvikāśiṣyamāṇena vikāśiṣyamāṇābhyām vikāśiṣyamāṇaiḥ
Dativevikāśiṣyamāṇāya vikāśiṣyamāṇābhyām vikāśiṣyamāṇebhyaḥ
Ablativevikāśiṣyamāṇāt vikāśiṣyamāṇābhyām vikāśiṣyamāṇebhyaḥ
Genitivevikāśiṣyamāṇasya vikāśiṣyamāṇayoḥ vikāśiṣyamāṇānām
Locativevikāśiṣyamāṇe vikāśiṣyamāṇayoḥ vikāśiṣyamāṇeṣu

Compound vikāśiṣyamāṇa -

Adverb -vikāśiṣyamāṇam -vikāśiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria