Declension table of ?vikāśamāna

Deva

NeuterSingularDualPlural
Nominativevikāśamānam vikāśamāne vikāśamānāni
Vocativevikāśamāna vikāśamāne vikāśamānāni
Accusativevikāśamānam vikāśamāne vikāśamānāni
Instrumentalvikāśamānena vikāśamānābhyām vikāśamānaiḥ
Dativevikāśamānāya vikāśamānābhyām vikāśamānebhyaḥ
Ablativevikāśamānāt vikāśamānābhyām vikāśamānebhyaḥ
Genitivevikāśamānasya vikāśamānayoḥ vikāśamānānām
Locativevikāśamāne vikāśamānayoḥ vikāśamāneṣu

Compound vikāśamāna -

Adverb -vikāśamānam -vikāśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria