Declension table of ?vikāśitavya

Deva

MasculineSingularDualPlural
Nominativevikāśitavyaḥ vikāśitavyau vikāśitavyāḥ
Vocativevikāśitavya vikāśitavyau vikāśitavyāḥ
Accusativevikāśitavyam vikāśitavyau vikāśitavyān
Instrumentalvikāśitavyena vikāśitavyābhyām vikāśitavyaiḥ vikāśitavyebhiḥ
Dativevikāśitavyāya vikāśitavyābhyām vikāśitavyebhyaḥ
Ablativevikāśitavyāt vikāśitavyābhyām vikāśitavyebhyaḥ
Genitivevikāśitavyasya vikāśitavyayoḥ vikāśitavyānām
Locativevikāśitavye vikāśitavyayoḥ vikāśitavyeṣu

Compound vikāśitavya -

Adverb -vikāśitavyam -vikāśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria