Declension table of ?vikāśya

Deva

NeuterSingularDualPlural
Nominativevikāśyam vikāśye vikāśyāni
Vocativevikāśya vikāśye vikāśyāni
Accusativevikāśyam vikāśye vikāśyāni
Instrumentalvikāśyena vikāśyābhyām vikāśyaiḥ
Dativevikāśyāya vikāśyābhyām vikāśyebhyaḥ
Ablativevikāśyāt vikāśyābhyām vikāśyebhyaḥ
Genitivevikāśyasya vikāśyayoḥ vikāśyānām
Locativevikāśye vikāśyayoḥ vikāśyeṣu

Compound vikāśya -

Adverb -vikāśyam -vikāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria