Declension table of ?vivikāśuṣī

Deva

FeminineSingularDualPlural
Nominativevivikāśuṣī vivikāśuṣyau vivikāśuṣyaḥ
Vocativevivikāśuṣi vivikāśuṣyau vivikāśuṣyaḥ
Accusativevivikāśuṣīm vivikāśuṣyau vivikāśuṣīḥ
Instrumentalvivikāśuṣyā vivikāśuṣībhyām vivikāśuṣībhiḥ
Dativevivikāśuṣyai vivikāśuṣībhyām vivikāśuṣībhyaḥ
Ablativevivikāśuṣyāḥ vivikāśuṣībhyām vivikāśuṣībhyaḥ
Genitivevivikāśuṣyāḥ vivikāśuṣyoḥ vivikāśuṣīṇām
Locativevivikāśuṣyām vivikāśuṣyoḥ vivikāśuṣīṣu

Compound vivikāśuṣi - vivikāśuṣī -

Adverb -vivikāśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria