Declension table of ?vikāśamāna

Deva

MasculineSingularDualPlural
Nominativevikāśamānaḥ vikāśamānau vikāśamānāḥ
Vocativevikāśamāna vikāśamānau vikāśamānāḥ
Accusativevikāśamānam vikāśamānau vikāśamānān
Instrumentalvikāśamānena vikāśamānābhyām vikāśamānaiḥ vikāśamānebhiḥ
Dativevikāśamānāya vikāśamānābhyām vikāśamānebhyaḥ
Ablativevikāśamānāt vikāśamānābhyām vikāśamānebhyaḥ
Genitivevikāśamānasya vikāśamānayoḥ vikāśamānānām
Locativevikāśamāne vikāśamānayoḥ vikāśamāneṣu

Compound vikāśamāna -

Adverb -vikāśamānam -vikāśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria