Declension table of ?vikāśya

Deva

MasculineSingularDualPlural
Nominativevikāśyaḥ vikāśyau vikāśyāḥ
Vocativevikāśya vikāśyau vikāśyāḥ
Accusativevikāśyam vikāśyau vikāśyān
Instrumentalvikāśyena vikāśyābhyām vikāśyaiḥ vikāśyebhiḥ
Dativevikāśyāya vikāśyābhyām vikāśyebhyaḥ
Ablativevikāśyāt vikāśyābhyām vikāśyebhyaḥ
Genitivevikāśyasya vikāśyayoḥ vikāśyānām
Locativevikāśye vikāśyayoḥ vikāśyeṣu

Compound vikāśya -

Adverb -vikāśyam -vikāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria