Declension table of ?vivikāśvas

Deva

NeuterSingularDualPlural
Nominativevivikāśvat vivikāśuṣī vivikāśvāṃsi
Vocativevivikāśvat vivikāśuṣī vivikāśvāṃsi
Accusativevivikāśvat vivikāśuṣī vivikāśvāṃsi
Instrumentalvivikāśuṣā vivikāśvadbhyām vivikāśvadbhiḥ
Dativevivikāśuṣe vivikāśvadbhyām vivikāśvadbhyaḥ
Ablativevivikāśuṣaḥ vivikāśvadbhyām vivikāśvadbhyaḥ
Genitivevivikāśuṣaḥ vivikāśuṣoḥ vivikāśuṣām
Locativevivikāśuṣi vivikāśuṣoḥ vivikāśvatsu

Compound vivikāśvat -

Adverb -vivikāśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria