Declension table of ?vikāṣṭavatī

Deva

FeminineSingularDualPlural
Nominativevikāṣṭavatī vikāṣṭavatyau vikāṣṭavatyaḥ
Vocativevikāṣṭavati vikāṣṭavatyau vikāṣṭavatyaḥ
Accusativevikāṣṭavatīm vikāṣṭavatyau vikāṣṭavatīḥ
Instrumentalvikāṣṭavatyā vikāṣṭavatībhyām vikāṣṭavatībhiḥ
Dativevikāṣṭavatyai vikāṣṭavatībhyām vikāṣṭavatībhyaḥ
Ablativevikāṣṭavatyāḥ vikāṣṭavatībhyām vikāṣṭavatībhyaḥ
Genitivevikāṣṭavatyāḥ vikāṣṭavatyoḥ vikāṣṭavatīnām
Locativevikāṣṭavatyām vikāṣṭavatyoḥ vikāṣṭavatīṣu

Compound vikāṣṭavati - vikāṣṭavatī -

Adverb -vikāṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria