Declension table of ?vikāśyamāna

Deva

NeuterSingularDualPlural
Nominativevikāśyamānam vikāśyamāne vikāśyamānāni
Vocativevikāśyamāna vikāśyamāne vikāśyamānāni
Accusativevikāśyamānam vikāśyamāne vikāśyamānāni
Instrumentalvikāśyamānena vikāśyamānābhyām vikāśyamānaiḥ
Dativevikāśyamānāya vikāśyamānābhyām vikāśyamānebhyaḥ
Ablativevikāśyamānāt vikāśyamānābhyām vikāśyamānebhyaḥ
Genitivevikāśyamānasya vikāśyamānayoḥ vikāśyamānānām
Locativevikāśyamāne vikāśyamānayoḥ vikāśyamāneṣu

Compound vikāśyamāna -

Adverb -vikāśyamānam -vikāśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria