Conjugation tables of ven

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvenāmi venāvaḥ venāmaḥ
Secondvenasi venathaḥ venatha
Thirdvenati venataḥ venanti


PassiveSingularDualPlural
Firstvenye venyāvahe venyāmahe
Secondvenyase venyethe venyadhve
Thirdvenyate venyete venyante


Imperfect

ActiveSingularDualPlural
Firstavenam avenāva avenāma
Secondavenaḥ avenatam avenata
Thirdavenat avenatām avenan


PassiveSingularDualPlural
Firstavenye avenyāvahi avenyāmahi
Secondavenyathāḥ avenyethām avenyadhvam
Thirdavenyata avenyetām avenyanta


Optative

ActiveSingularDualPlural
Firstveneyam veneva venema
Secondveneḥ venetam veneta
Thirdvenet venetām veneyuḥ


PassiveSingularDualPlural
Firstvenyeya venyevahi venyemahi
Secondvenyethāḥ venyeyāthām venyedhvam
Thirdvenyeta venyeyātām venyeran


Imperative

ActiveSingularDualPlural
Firstvenāni venāva venāma
Secondvena venatam venata
Thirdvenatu venatām venantu


PassiveSingularDualPlural
Firstvenyai venyāvahai venyāmahai
Secondvenyasva venyethām venyadhvam
Thirdvenyatām venyetām venyantām


Future

ActiveSingularDualPlural
Firstveniṣyāmi veniṣyāvaḥ veniṣyāmaḥ
Secondveniṣyasi veniṣyathaḥ veniṣyatha
Thirdveniṣyati veniṣyataḥ veniṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstvenitāsmi venitāsvaḥ venitāsmaḥ
Secondvenitāsi venitāsthaḥ venitāstha
Thirdvenitā venitārau venitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavena vaveniva vavenima
Secondvavenitha vavenathuḥ vavena
Thirdvavena vavenatuḥ vavenuḥ


Benedictive

ActiveSingularDualPlural
Firstvenyāsam venyāsva venyāsma
Secondvenyāḥ venyāstam venyāsta
Thirdvenyāt venyāstām venyāsuḥ

Participles

Past Passive Participle
venita m. n. venitā f.

Past Active Participle
venitavat m. n. venitavatī f.

Present Active Participle
venat m. n. venantī f.

Present Passive Participle
venyamāna m. n. venyamānā f.

Future Active Participle
veniṣyat m. n. veniṣyantī f.

Future Passive Participle
venitavya m. n. venitavyā f.

Future Passive Participle
venya m. n. venyā f.

Future Passive Participle
venanīya m. n. venanīyā f.

Perfect Active Participle
vavenvas m. n. vavenuṣī f.

Indeclinable forms

Infinitive
venitum

Absolutive
venitvā

Absolutive
-venya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria