Declension table of ?venyamānā

Deva

FeminineSingularDualPlural
Nominativevenyamānā venyamāne venyamānāḥ
Vocativevenyamāne venyamāne venyamānāḥ
Accusativevenyamānām venyamāne venyamānāḥ
Instrumentalvenyamānayā venyamānābhyām venyamānābhiḥ
Dativevenyamānāyai venyamānābhyām venyamānābhyaḥ
Ablativevenyamānāyāḥ venyamānābhyām venyamānābhyaḥ
Genitivevenyamānāyāḥ venyamānayoḥ venyamānānām
Locativevenyamānāyām venyamānayoḥ venyamānāsu

Adverb -venyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria