Declension table of ?vavenvas

Deva

MasculineSingularDualPlural
Nominativevavenvān vavenvāṃsau vavenvāṃsaḥ
Vocativevavenvan vavenvāṃsau vavenvāṃsaḥ
Accusativevavenvāṃsam vavenvāṃsau vavenuṣaḥ
Instrumentalvavenuṣā vavenvadbhyām vavenvadbhiḥ
Dativevavenuṣe vavenvadbhyām vavenvadbhyaḥ
Ablativevavenuṣaḥ vavenvadbhyām vavenvadbhyaḥ
Genitivevavenuṣaḥ vavenuṣoḥ vavenuṣām
Locativevavenuṣi vavenuṣoḥ vavenvatsu

Compound vavenvat -

Adverb -vavenvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria