Declension table of ?venitā

Deva

FeminineSingularDualPlural
Nominativevenitā venite venitāḥ
Vocativevenite venite venitāḥ
Accusativevenitām venite venitāḥ
Instrumentalvenitayā venitābhyām venitābhiḥ
Dativevenitāyai venitābhyām venitābhyaḥ
Ablativevenitāyāḥ venitābhyām venitābhyaḥ
Genitivevenitāyāḥ venitayoḥ venitānām
Locativevenitāyām venitayoḥ venitāsu

Adverb -venitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria