Declension table of ?venyamāna

Deva

NeuterSingularDualPlural
Nominativevenyamānam venyamāne venyamānāni
Vocativevenyamāna venyamāne venyamānāni
Accusativevenyamānam venyamāne venyamānāni
Instrumentalvenyamānena venyamānābhyām venyamānaiḥ
Dativevenyamānāya venyamānābhyām venyamānebhyaḥ
Ablativevenyamānāt venyamānābhyām venyamānebhyaḥ
Genitivevenyamānasya venyamānayoḥ venyamānānām
Locativevenyamāne venyamānayoḥ venyamāneṣu

Compound venyamāna -

Adverb -venyamānam -venyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria