Declension table of ?veniṣyantī

Deva

FeminineSingularDualPlural
Nominativeveniṣyantī veniṣyantyau veniṣyantyaḥ
Vocativeveniṣyanti veniṣyantyau veniṣyantyaḥ
Accusativeveniṣyantīm veniṣyantyau veniṣyantīḥ
Instrumentalveniṣyantyā veniṣyantībhyām veniṣyantībhiḥ
Dativeveniṣyantyai veniṣyantībhyām veniṣyantībhyaḥ
Ablativeveniṣyantyāḥ veniṣyantībhyām veniṣyantībhyaḥ
Genitiveveniṣyantyāḥ veniṣyantyoḥ veniṣyantīnām
Locativeveniṣyantyām veniṣyantyoḥ veniṣyantīṣu

Compound veniṣyanti - veniṣyantī -

Adverb -veniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria