Declension table of ?venanīya

Deva

NeuterSingularDualPlural
Nominativevenanīyam venanīye venanīyāni
Vocativevenanīya venanīye venanīyāni
Accusativevenanīyam venanīye venanīyāni
Instrumentalvenanīyena venanīyābhyām venanīyaiḥ
Dativevenanīyāya venanīyābhyām venanīyebhyaḥ
Ablativevenanīyāt venanīyābhyām venanīyebhyaḥ
Genitivevenanīyasya venanīyayoḥ venanīyānām
Locativevenanīye venanīyayoḥ venanīyeṣu

Compound venanīya -

Adverb -venanīyam -venanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria