Declension table of ?vavenvas

Deva

NeuterSingularDualPlural
Nominativevavenvat vavenuṣī vavenvāṃsi
Vocativevavenvat vavenuṣī vavenvāṃsi
Accusativevavenvat vavenuṣī vavenvāṃsi
Instrumentalvavenuṣā vavenvadbhyām vavenvadbhiḥ
Dativevavenuṣe vavenvadbhyām vavenvadbhyaḥ
Ablativevavenuṣaḥ vavenvadbhyām vavenvadbhyaḥ
Genitivevavenuṣaḥ vavenuṣoḥ vavenuṣām
Locativevavenuṣi vavenuṣoḥ vavenvatsu

Compound vavenvat -

Adverb -vavenvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria