Declension table of ?veniṣyat

Deva

NeuterSingularDualPlural
Nominativeveniṣyat veniṣyantī veniṣyatī veniṣyanti
Vocativeveniṣyat veniṣyantī veniṣyatī veniṣyanti
Accusativeveniṣyat veniṣyantī veniṣyatī veniṣyanti
Instrumentalveniṣyatā veniṣyadbhyām veniṣyadbhiḥ
Dativeveniṣyate veniṣyadbhyām veniṣyadbhyaḥ
Ablativeveniṣyataḥ veniṣyadbhyām veniṣyadbhyaḥ
Genitiveveniṣyataḥ veniṣyatoḥ veniṣyatām
Locativeveniṣyati veniṣyatoḥ veniṣyatsu

Adverb -veniṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria