Declension table of ?venat

Deva

NeuterSingularDualPlural
Nominativevenat venantī venatī venanti
Vocativevenat venantī venatī venanti
Accusativevenat venantī venatī venanti
Instrumentalvenatā venadbhyām venadbhiḥ
Dativevenate venadbhyām venadbhyaḥ
Ablativevenataḥ venadbhyām venadbhyaḥ
Genitivevenataḥ venatoḥ venatām
Locativevenati venatoḥ venatsu

Adverb -venatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria