Declension table of ?venitavyā

Deva

FeminineSingularDualPlural
Nominativevenitavyā venitavye venitavyāḥ
Vocativevenitavye venitavye venitavyāḥ
Accusativevenitavyām venitavye venitavyāḥ
Instrumentalvenitavyayā venitavyābhyām venitavyābhiḥ
Dativevenitavyāyai venitavyābhyām venitavyābhyaḥ
Ablativevenitavyāyāḥ venitavyābhyām venitavyābhyaḥ
Genitivevenitavyāyāḥ venitavyayoḥ venitavyānām
Locativevenitavyāyām venitavyayoḥ venitavyāsu

Adverb -venitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria