Declension table of ?venantī

Deva

FeminineSingularDualPlural
Nominativevenantī venantyau venantyaḥ
Vocativevenanti venantyau venantyaḥ
Accusativevenantīm venantyau venantīḥ
Instrumentalvenantyā venantībhyām venantībhiḥ
Dativevenantyai venantībhyām venantībhyaḥ
Ablativevenantyāḥ venantībhyām venantībhyaḥ
Genitivevenantyāḥ venantyoḥ venantīnām
Locativevenantyām venantyoḥ venantīṣu

Compound venanti - venantī -

Adverb -venanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria