Declension table of ?venitavat

Deva

MasculineSingularDualPlural
Nominativevenitavān venitavantau venitavantaḥ
Vocativevenitavan venitavantau venitavantaḥ
Accusativevenitavantam venitavantau venitavataḥ
Instrumentalvenitavatā venitavadbhyām venitavadbhiḥ
Dativevenitavate venitavadbhyām venitavadbhyaḥ
Ablativevenitavataḥ venitavadbhyām venitavadbhyaḥ
Genitivevenitavataḥ venitavatoḥ venitavatām
Locativevenitavati venitavatoḥ venitavatsu

Compound venitavat -

Adverb -venitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria