Declension table of ?venya

Deva

NeuterSingularDualPlural
Nominativevenyam venye venyāni
Vocativevenya venye venyāni
Accusativevenyam venye venyāni
Instrumentalvenyena venyābhyām venyaiḥ
Dativevenyāya venyābhyām venyebhyaḥ
Ablativevenyāt venyābhyām venyebhyaḥ
Genitivevenyasya venyayoḥ venyānām
Locativevenye venyayoḥ venyeṣu

Compound venya -

Adverb -venyam -venyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria