Declension table of ?venita

Deva

MasculineSingularDualPlural
Nominativevenitaḥ venitau venitāḥ
Vocativevenita venitau venitāḥ
Accusativevenitam venitau venitān
Instrumentalvenitena venitābhyām venitaiḥ venitebhiḥ
Dativevenitāya venitābhyām venitebhyaḥ
Ablativevenitāt venitābhyām venitebhyaḥ
Genitivevenitasya venitayoḥ venitānām
Locativevenite venitayoḥ veniteṣu

Compound venita -

Adverb -venitam -venitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria