Declension table of ?venyamāna

Deva

MasculineSingularDualPlural
Nominativevenyamānaḥ venyamānau venyamānāḥ
Vocativevenyamāna venyamānau venyamānāḥ
Accusativevenyamānam venyamānau venyamānān
Instrumentalvenyamānena venyamānābhyām venyamānaiḥ venyamānebhiḥ
Dativevenyamānāya venyamānābhyām venyamānebhyaḥ
Ablativevenyamānāt venyamānābhyām venyamānebhyaḥ
Genitivevenyamānasya venyamānayoḥ venyamānānām
Locativevenyamāne venyamānayoḥ venyamāneṣu

Compound venyamāna -

Adverb -venyamānam -venyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria