Declension table of ?venitavya

Deva

NeuterSingularDualPlural
Nominativevenitavyam venitavye venitavyāni
Vocativevenitavya venitavye venitavyāni
Accusativevenitavyam venitavye venitavyāni
Instrumentalvenitavyena venitavyābhyām venitavyaiḥ
Dativevenitavyāya venitavyābhyām venitavyebhyaḥ
Ablativevenitavyāt venitavyābhyām venitavyebhyaḥ
Genitivevenitavyasya venitavyayoḥ venitavyānām
Locativevenitavye venitavyayoḥ venitavyeṣu

Compound venitavya -

Adverb -venitavyam -venitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria