Conjugation tables of ?vaṅk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṅkāmi vaṅkāvaḥ vaṅkāmaḥ
Secondvaṅkasi vaṅkathaḥ vaṅkatha
Thirdvaṅkati vaṅkataḥ vaṅkanti


MiddleSingularDualPlural
Firstvaṅke vaṅkāvahe vaṅkāmahe
Secondvaṅkase vaṅkethe vaṅkadhve
Thirdvaṅkate vaṅkete vaṅkante


PassiveSingularDualPlural
Firstvaṅkye vaṅkyāvahe vaṅkyāmahe
Secondvaṅkyase vaṅkyethe vaṅkyadhve
Thirdvaṅkyate vaṅkyete vaṅkyante


Imperfect

ActiveSingularDualPlural
Firstavaṅkam avaṅkāva avaṅkāma
Secondavaṅkaḥ avaṅkatam avaṅkata
Thirdavaṅkat avaṅkatām avaṅkan


MiddleSingularDualPlural
Firstavaṅke avaṅkāvahi avaṅkāmahi
Secondavaṅkathāḥ avaṅkethām avaṅkadhvam
Thirdavaṅkata avaṅketām avaṅkanta


PassiveSingularDualPlural
Firstavaṅkye avaṅkyāvahi avaṅkyāmahi
Secondavaṅkyathāḥ avaṅkyethām avaṅkyadhvam
Thirdavaṅkyata avaṅkyetām avaṅkyanta


Optative

ActiveSingularDualPlural
Firstvaṅkeyam vaṅkeva vaṅkema
Secondvaṅkeḥ vaṅketam vaṅketa
Thirdvaṅket vaṅketām vaṅkeyuḥ


MiddleSingularDualPlural
Firstvaṅkeya vaṅkevahi vaṅkemahi
Secondvaṅkethāḥ vaṅkeyāthām vaṅkedhvam
Thirdvaṅketa vaṅkeyātām vaṅkeran


PassiveSingularDualPlural
Firstvaṅkyeya vaṅkyevahi vaṅkyemahi
Secondvaṅkyethāḥ vaṅkyeyāthām vaṅkyedhvam
Thirdvaṅkyeta vaṅkyeyātām vaṅkyeran


Imperative

ActiveSingularDualPlural
Firstvaṅkāni vaṅkāva vaṅkāma
Secondvaṅka vaṅkatam vaṅkata
Thirdvaṅkatu vaṅkatām vaṅkantu


MiddleSingularDualPlural
Firstvaṅkai vaṅkāvahai vaṅkāmahai
Secondvaṅkasva vaṅkethām vaṅkadhvam
Thirdvaṅkatām vaṅketām vaṅkantām


PassiveSingularDualPlural
Firstvaṅkyai vaṅkyāvahai vaṅkyāmahai
Secondvaṅkyasva vaṅkyethām vaṅkyadhvam
Thirdvaṅkyatām vaṅkyetām vaṅkyantām


Future

ActiveSingularDualPlural
Firstvaṅkiṣyāmi vaṅkiṣyāvaḥ vaṅkiṣyāmaḥ
Secondvaṅkiṣyasi vaṅkiṣyathaḥ vaṅkiṣyatha
Thirdvaṅkiṣyati vaṅkiṣyataḥ vaṅkiṣyanti


MiddleSingularDualPlural
Firstvaṅkiṣye vaṅkiṣyāvahe vaṅkiṣyāmahe
Secondvaṅkiṣyase vaṅkiṣyethe vaṅkiṣyadhve
Thirdvaṅkiṣyate vaṅkiṣyete vaṅkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṅkitāsmi vaṅkitāsvaḥ vaṅkitāsmaḥ
Secondvaṅkitāsi vaṅkitāsthaḥ vaṅkitāstha
Thirdvaṅkitā vaṅkitārau vaṅkitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavaṅka vavaṅkiva vavaṅkima
Secondvavaṅkitha vavaṅkathuḥ vavaṅka
Thirdvavaṅka vavaṅkatuḥ vavaṅkuḥ


MiddleSingularDualPlural
Firstvavaṅke vavaṅkivahe vavaṅkimahe
Secondvavaṅkiṣe vavaṅkāthe vavaṅkidhve
Thirdvavaṅke vavaṅkāte vavaṅkire


Benedictive

ActiveSingularDualPlural
Firstvaṅkyāsam vaṅkyāsva vaṅkyāsma
Secondvaṅkyāḥ vaṅkyāstam vaṅkyāsta
Thirdvaṅkyāt vaṅkyāstām vaṅkyāsuḥ

Participles

Past Passive Participle
vaṅkita m. n. vaṅkitā f.

Past Active Participle
vaṅkitavat m. n. vaṅkitavatī f.

Present Active Participle
vaṅkat m. n. vaṅkantī f.

Present Middle Participle
vaṅkamāna m. n. vaṅkamānā f.

Present Passive Participle
vaṅkyamāna m. n. vaṅkyamānā f.

Future Active Participle
vaṅkiṣyat m. n. vaṅkiṣyantī f.

Future Middle Participle
vaṅkiṣyamāṇa m. n. vaṅkiṣyamāṇā f.

Future Passive Participle
vaṅkitavya m. n. vaṅkitavyā f.

Future Passive Participle
vaṅkya m. n. vaṅkyā f.

Future Passive Participle
vaṅkanīya m. n. vaṅkanīyā f.

Perfect Active Participle
vavaṅkvas m. n. vavaṅkuṣī f.

Perfect Middle Participle
vavaṅkāna m. n. vavaṅkānā f.

Indeclinable forms

Infinitive
vaṅkitum

Absolutive
vaṅkitvā

Absolutive
-vaṅkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria