Conjugation tables of ?vaṅk
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vaṅkāmi
vaṅkāvaḥ
vaṅkāmaḥ
Second
vaṅkasi
vaṅkathaḥ
vaṅkatha
Third
vaṅkati
vaṅkataḥ
vaṅkanti
Middle
Singular
Dual
Plural
First
vaṅke
vaṅkāvahe
vaṅkāmahe
Second
vaṅkase
vaṅkethe
vaṅkadhve
Third
vaṅkate
vaṅkete
vaṅkante
Passive
Singular
Dual
Plural
First
vaṅkye
vaṅkyāvahe
vaṅkyāmahe
Second
vaṅkyase
vaṅkyethe
vaṅkyadhve
Third
vaṅkyate
vaṅkyete
vaṅkyante
Imperfect
Active
Singular
Dual
Plural
First
avaṅkam
avaṅkāva
avaṅkāma
Second
avaṅkaḥ
avaṅkatam
avaṅkata
Third
avaṅkat
avaṅkatām
avaṅkan
Middle
Singular
Dual
Plural
First
avaṅke
avaṅkāvahi
avaṅkāmahi
Second
avaṅkathāḥ
avaṅkethām
avaṅkadhvam
Third
avaṅkata
avaṅketām
avaṅkanta
Passive
Singular
Dual
Plural
First
avaṅkye
avaṅkyāvahi
avaṅkyāmahi
Second
avaṅkyathāḥ
avaṅkyethām
avaṅkyadhvam
Third
avaṅkyata
avaṅkyetām
avaṅkyanta
Optative
Active
Singular
Dual
Plural
First
vaṅkeyam
vaṅkeva
vaṅkema
Second
vaṅkeḥ
vaṅketam
vaṅketa
Third
vaṅket
vaṅketām
vaṅkeyuḥ
Middle
Singular
Dual
Plural
First
vaṅkeya
vaṅkevahi
vaṅkemahi
Second
vaṅkethāḥ
vaṅkeyāthām
vaṅkedhvam
Third
vaṅketa
vaṅkeyātām
vaṅkeran
Passive
Singular
Dual
Plural
First
vaṅkyeya
vaṅkyevahi
vaṅkyemahi
Second
vaṅkyethāḥ
vaṅkyeyāthām
vaṅkyedhvam
Third
vaṅkyeta
vaṅkyeyātām
vaṅkyeran
Imperative
Active
Singular
Dual
Plural
First
vaṅkāni
vaṅkāva
vaṅkāma
Second
vaṅka
vaṅkatam
vaṅkata
Third
vaṅkatu
vaṅkatām
vaṅkantu
Middle
Singular
Dual
Plural
First
vaṅkai
vaṅkāvahai
vaṅkāmahai
Second
vaṅkasva
vaṅkethām
vaṅkadhvam
Third
vaṅkatām
vaṅketām
vaṅkantām
Passive
Singular
Dual
Plural
First
vaṅkyai
vaṅkyāvahai
vaṅkyāmahai
Second
vaṅkyasva
vaṅkyethām
vaṅkyadhvam
Third
vaṅkyatām
vaṅkyetām
vaṅkyantām
Future
Active
Singular
Dual
Plural
First
vaṅkiṣyāmi
vaṅkiṣyāvaḥ
vaṅkiṣyāmaḥ
Second
vaṅkiṣyasi
vaṅkiṣyathaḥ
vaṅkiṣyatha
Third
vaṅkiṣyati
vaṅkiṣyataḥ
vaṅkiṣyanti
Middle
Singular
Dual
Plural
First
vaṅkiṣye
vaṅkiṣyāvahe
vaṅkiṣyāmahe
Second
vaṅkiṣyase
vaṅkiṣyethe
vaṅkiṣyadhve
Third
vaṅkiṣyate
vaṅkiṣyete
vaṅkiṣyante
Future2
Active
Singular
Dual
Plural
First
vaṅkitāsmi
vaṅkitāsvaḥ
vaṅkitāsmaḥ
Second
vaṅkitāsi
vaṅkitāsthaḥ
vaṅkitāstha
Third
vaṅkitā
vaṅkitārau
vaṅkitāraḥ
Perfect
Active
Singular
Dual
Plural
First
vavaṅka
vavaṅkiva
vavaṅkima
Second
vavaṅkitha
vavaṅkathuḥ
vavaṅka
Third
vavaṅka
vavaṅkatuḥ
vavaṅkuḥ
Middle
Singular
Dual
Plural
First
vavaṅke
vavaṅkivahe
vavaṅkimahe
Second
vavaṅkiṣe
vavaṅkāthe
vavaṅkidhve
Third
vavaṅke
vavaṅkāte
vavaṅkire
Benedictive
Active
Singular
Dual
Plural
First
vaṅkyāsam
vaṅkyāsva
vaṅkyāsma
Second
vaṅkyāḥ
vaṅkyāstam
vaṅkyāsta
Third
vaṅkyāt
vaṅkyāstām
vaṅkyāsuḥ
Participles
Past Passive Participle
vaṅkita
m.
n.
vaṅkitā
f.
Past Active Participle
vaṅkitavat
m.
n.
vaṅkitavatī
f.
Present Active Participle
vaṅkat
m.
n.
vaṅkantī
f.
Present Middle Participle
vaṅkamāna
m.
n.
vaṅkamānā
f.
Present Passive Participle
vaṅkyamāna
m.
n.
vaṅkyamānā
f.
Future Active Participle
vaṅkiṣyat
m.
n.
vaṅkiṣyantī
f.
Future Middle Participle
vaṅkiṣyamāṇa
m.
n.
vaṅkiṣyamāṇā
f.
Future Passive Participle
vaṅkitavya
m.
n.
vaṅkitavyā
f.
Future Passive Participle
vaṅkya
m.
n.
vaṅkyā
f.
Future Passive Participle
vaṅkanīya
m.
n.
vaṅkanīyā
f.
Perfect Active Participle
vavaṅkvas
m.
n.
vavaṅkuṣī
f.
Perfect Middle Participle
vavaṅkāna
m.
n.
vavaṅkānā
f.
Indeclinable forms
Infinitive
vaṅkitum
Absolutive
vaṅkitvā
Absolutive
-vaṅkya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024