Declension table of ?vavaṅkānā

Deva

FeminineSingularDualPlural
Nominativevavaṅkānā vavaṅkāne vavaṅkānāḥ
Vocativevavaṅkāne vavaṅkāne vavaṅkānāḥ
Accusativevavaṅkānām vavaṅkāne vavaṅkānāḥ
Instrumentalvavaṅkānayā vavaṅkānābhyām vavaṅkānābhiḥ
Dativevavaṅkānāyai vavaṅkānābhyām vavaṅkānābhyaḥ
Ablativevavaṅkānāyāḥ vavaṅkānābhyām vavaṅkānābhyaḥ
Genitivevavaṅkānāyāḥ vavaṅkānayoḥ vavaṅkānānām
Locativevavaṅkānāyām vavaṅkānayoḥ vavaṅkānāsu

Adverb -vavaṅkānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria