Declension table of ?vaṅkitavya

Deva

NeuterSingularDualPlural
Nominativevaṅkitavyam vaṅkitavye vaṅkitavyāni
Vocativevaṅkitavya vaṅkitavye vaṅkitavyāni
Accusativevaṅkitavyam vaṅkitavye vaṅkitavyāni
Instrumentalvaṅkitavyena vaṅkitavyābhyām vaṅkitavyaiḥ
Dativevaṅkitavyāya vaṅkitavyābhyām vaṅkitavyebhyaḥ
Ablativevaṅkitavyāt vaṅkitavyābhyām vaṅkitavyebhyaḥ
Genitivevaṅkitavyasya vaṅkitavyayoḥ vaṅkitavyānām
Locativevaṅkitavye vaṅkitavyayoḥ vaṅkitavyeṣu

Compound vaṅkitavya -

Adverb -vaṅkitavyam -vaṅkitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria