Declension table of ?vaṅkanīya

Deva

NeuterSingularDualPlural
Nominativevaṅkanīyam vaṅkanīye vaṅkanīyāni
Vocativevaṅkanīya vaṅkanīye vaṅkanīyāni
Accusativevaṅkanīyam vaṅkanīye vaṅkanīyāni
Instrumentalvaṅkanīyena vaṅkanīyābhyām vaṅkanīyaiḥ
Dativevaṅkanīyāya vaṅkanīyābhyām vaṅkanīyebhyaḥ
Ablativevaṅkanīyāt vaṅkanīyābhyām vaṅkanīyebhyaḥ
Genitivevaṅkanīyasya vaṅkanīyayoḥ vaṅkanīyānām
Locativevaṅkanīye vaṅkanīyayoḥ vaṅkanīyeṣu

Compound vaṅkanīya -

Adverb -vaṅkanīyam -vaṅkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria