Declension table of ?vaṅkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṅkiṣyamāṇā vaṅkiṣyamāṇe vaṅkiṣyamāṇāḥ
Vocativevaṅkiṣyamāṇe vaṅkiṣyamāṇe vaṅkiṣyamāṇāḥ
Accusativevaṅkiṣyamāṇām vaṅkiṣyamāṇe vaṅkiṣyamāṇāḥ
Instrumentalvaṅkiṣyamāṇayā vaṅkiṣyamāṇābhyām vaṅkiṣyamāṇābhiḥ
Dativevaṅkiṣyamāṇāyai vaṅkiṣyamāṇābhyām vaṅkiṣyamāṇābhyaḥ
Ablativevaṅkiṣyamāṇāyāḥ vaṅkiṣyamāṇābhyām vaṅkiṣyamāṇābhyaḥ
Genitivevaṅkiṣyamāṇāyāḥ vaṅkiṣyamāṇayoḥ vaṅkiṣyamāṇānām
Locativevaṅkiṣyamāṇāyām vaṅkiṣyamāṇayoḥ vaṅkiṣyamāṇāsu

Adverb -vaṅkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria