Declension table of ?vaṅkiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṅkiṣyantī vaṅkiṣyantyau vaṅkiṣyantyaḥ
Vocativevaṅkiṣyanti vaṅkiṣyantyau vaṅkiṣyantyaḥ
Accusativevaṅkiṣyantīm vaṅkiṣyantyau vaṅkiṣyantīḥ
Instrumentalvaṅkiṣyantyā vaṅkiṣyantībhyām vaṅkiṣyantībhiḥ
Dativevaṅkiṣyantyai vaṅkiṣyantībhyām vaṅkiṣyantībhyaḥ
Ablativevaṅkiṣyantyāḥ vaṅkiṣyantībhyām vaṅkiṣyantībhyaḥ
Genitivevaṅkiṣyantyāḥ vaṅkiṣyantyoḥ vaṅkiṣyantīnām
Locativevaṅkiṣyantyām vaṅkiṣyantyoḥ vaṅkiṣyantīṣu

Compound vaṅkiṣyanti - vaṅkiṣyantī -

Adverb -vaṅkiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria